12 November 2010

चाणक्यनीतिदर्पणाः

चाणक्यनीतिदर्पणाः

प्रथमोऽध्यायः

प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोदधृतं वज्ञ्ये राजनीतिसमुच्चयम् ॥१॥

अधीत्दंये यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ॥२॥

तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञानामात्रेण सर्वज्ञत्वं प्रपद्यते ॥३॥

मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च । दुःखितै सम्प्रयोगेण पणिड्तोऽप्यवसीदति ॥४॥

दुष्टाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव नः संशयः ॥५॥

आपदर्थे धनं रक्षेद्दारान् रक्षेध्दनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥६॥

आपदार्थे धनं रक्षेच्छ्रीमतश्च किमापदः । कदाचिच्चलेता लक्ष्मीःसंचितोऽपिविनश्यति ॥७॥

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमऽप्यस्ति वासस्तत्र न कारयेत् ॥८॥

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत ॥९॥

लोकयात्रा भयं लज्जा दाक्षिणायं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम्‍ ॥१०॥

जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥११॥

आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१२॥

यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥१३॥

वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ॥१४॥

नदीनां शस्रपाणीनां नखीनां श्रृड्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ॥१५॥

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्‍ । नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ॥१६॥

स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गणा । साहसं षड्र्गुणं चैव कामश्चाष्टगुणः स्मृत ॥१७॥

द्वितीयोऽध्यायः

अनृतं साहसं माया मूर्खत्वमाति लोभिता। अशौचत्वं निर्दयत्वं स्त्रीणां दोषाःस्वभावजाः॥१॥

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराड्गना । विभवो दानशक्तिश्च नाऽल्पस्य तपसः फलम् ॥२॥

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥३॥

ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रंयत्रविश्वासःसा भार्या यत्र निवृतिः ॥४॥

परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्॥ वर्ज्जयेत्तादृशं मित्रं विषकुम्भम्पयोमुखम् ॥५॥

न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वगुह्यं प्रकाशयेत् ॥६॥

मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् । मंत्रेण रक्षयेद् गूढं कार्य्य चापि नियोजयेत् ॥७॥

कष्टञ्च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात् कष्टतरं चैव परगेहे निवासनम् ॥८॥

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो नहि सर्वत्र चन्दनं न वने वने ॥९॥

पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥१०॥

माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये वको यथा ॥११॥

लालनाद् बहवो दोषास्ताडनाद् बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्नतुलालयेत् ॥१२॥

श्लोकेन वा तदर्ध्दाऽर्ध्दाक्षरेण वा । अवन्घ्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥१३॥

कान्ता वियोगः स्वजनापमानि । रणस्य शेषः कुनृपस्य सेवा ॥

दरिद्रभावो विषमा सभा च । विनाग्निना ते प्रदहन्ति कायम् ॥१४॥

नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मंत्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥१५॥

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलंवित्तञ्चवैश्यानां शूद्राणां परिचर्यिका ॥१६॥

निर्ध्दनं पुरुषं वेश्या प्रजा भग्नं नृप त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वाचाभ्यागतोगृहम् ॥१७॥

गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्यागुरुंशिष्योदग्धारण्यंमृगास्तथा ॥१८॥

दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः । यन्मैत्रीक्रियते पुम्भिर्नरःशीघ्रं विनश्यति ॥१९॥

समाने शोभते प्रीतिः राज्ञि सेवा च शोभते । वाणिज्यंव्यवहारेषु स्त्री दिव्या शोभते गृहे ॥२०॥

तृतीयोऽध्यायः

कस्य दोषः कुलेनास्ति व्याधिना के न पीडितः । व्यसनं के न संप्राप्तं कस्य सौख्यं निरन्तरम् ॥१॥

आचारः कुलमाख्याति देशमाख्याति भाषणम् । सम्भ्रमः स्नेहमाख्यातिवपुराख्याति भोजनम् ॥२॥

सत्कुले योजयेत्कन्यां पुत्रं विद्यासु योजतेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत् ॥३॥

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥४॥

एदतर्थं कुलोनानां नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न स्यजन्ति च ते नृपम् ॥५॥

प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छान्ति प्रलयेऽपि न साधवः ॥६॥

मूर्खस्तु परिहर्त्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्यशूलेन अदृश्यं कण्टकं यथा ॥७॥

रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इवकिशुकाः ॥८॥

कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् । विद्यारूपं कुरूपाणांक्षमा रूपं रपस्विनाम् ॥९॥

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१०॥

उद्योगे नास्ति दारिद्र्य जपतो नास्ति पातकम् । मौनेनकलहोनास्ति नास्ति जागरितो भयम् ॥११॥

अतिरूपेण वै सीता अतिगर्वेणः रावणः । अतिदानाब्दलिर्बध्दो ह्यति सर्वत्र वर्जयेत् ॥१२॥

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्। को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥१३॥

एकेनापि सुवृक्षेण दह्यमानेन गन्धिना । वासितं तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥१४॥

एकेन शुष्कवृक्षेण दह्यमानेन वन्हिना । दह्यते तद्वनं सर्व कुपुत्रेण कुलं यथा ॥१५॥

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आल्हादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥१६॥

किं जार्तैबहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम्‍ ॥१७॥

लालयेत्पञ्चवर्षाणि दश वर्षाणि ताडयेत । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥१८॥

उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसम्पर्के यः पलायति जीवति ॥१९॥

धर्मार्थकाममोक्षेषु यस्यैकोऽपि न विद्यते । जन्म्जन्मनि मर्त्येष मरणं तस्य केवलम् ॥२०॥

मूर्खा यत्र न पुज्यन्ते धान्यं यत्र सुसञ्चितम् । दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥२१॥

चतुर्थोऽध्यायः

आयुः कर्म च वित्तञ्च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥१॥

साधुभ्यस्ते निवर्तन्ते पुत्रामित्राणि बान्धवाः । ये च तैः सह गन्तारस्तध्दर्मात्सुकृतं कुलम् ॥२॥

दर्शनाध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी । शिशुपालयते नित्यं तथा सज्जनसड्गतिः ॥३॥

यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति॥४॥

कामधेनुगुण विद्या ह्यकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥५॥

एकोऽपि गुणवान् पुत्रो निर्गुणैश्च शतैर्वरः । एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्त्रशः ॥६॥

मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाऽल्पदुःखाय यावज्जीवं जडोदहेत् ॥७॥

कुग्रामवासः कुलहीनसेवा । कुभोजनं क्रोधमुखी च भार्या ॥ पुत्रश्च मूर्खो विधवा च कन्या । विनाग्निमेते प्रदहन्ति कायम् ॥८॥

किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥९॥

संसारतापदग्धानां त्रयो विश्रान्तेहेतवः । अपत्यं च कलत्रं च सतां सड्गतिरेव च ॥१०॥

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥११॥

एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पंचभिर्बहुभी रणम् ॥१२॥

सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता । सा भार्या या पतिप्रीता साभार्या सत्यवादिनो ॥१३॥

अपुत्रस्य गृहं शून्यं दिशः शुन्यास्त्वबांधवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥१४॥

अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृध्दस्य तरुणी विषम् ॥१५॥

त्यजेध्दर्म दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यान्निः स्नेहानबंधवांस्त्यजेत् ॥१६॥

अध्वा जरा मनुष्याणां वाजिनां बंधनं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपं जरा ॥१७॥

कःकालः कानि मित्राणि को देशः को व्ययागमौ । कस्याहं का च मेशक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१८॥

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा त्वल्पबुध्दीनां सर्वत्र समदर्शिनाम् ॥१९॥

पञ्चमोऽध्यायः

गुरुरग्निर्द्वि जातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥

यथा चतुर्भिः कनकं पराक्ष्यते निघर्षणं छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्य़ते त्यागेन शीलेन गुणेन कर्मणा ॥२॥

तावद्भयेन भेतव्यं यावद् भयमनागतम् । आगतं तु भयं वीक्ष्यं प्रहर्तव्यमशंकया ॥३॥

एकोदरसमुद् भूता एकनक्षत्रजातकाः । न भवन्ति समाः शीला यथा बदरिकण्टकाः ॥४॥

निःस्पृहो नाधिकारी स्यान्नाकामो मण्डनप्रियः । नाऽविदग्धः प्रियंब्रूयात् स्पष्टवक्ता न वञ्चकः ॥५॥

मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । वरांगना कुलस्त्रीणां सुभगानां च दुर्भगा ॥६॥

आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥७॥

अभ्यासाध्दार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥८॥

वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥९॥

अन्यथा वेदपाण्डित्यं शास्त्रमाचारमन्यथा । अन्यथा वदता शांतंलोकाःक्लिश्यन्ति चाऽन्यथा ॥१०॥

दारिद्र्यनाशनं दान शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥११॥

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति कोपसमो वहि नर्नास्ति ज्ञानात्परं सुखम् ॥१२॥

जन्ममृत्युं हि यात्येको भुनक्त्येकं शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥१३॥

तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । जिताक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥१४॥

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्यधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥१५॥

वृथा वृष्टिस्समुद्रेषु वृथा तृप्तेषु भोजनम् । वृथा दानं धनाढ्येषु वृथा दीपोऽदीवाऽपि च ॥१६॥

नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्तिचक्षुः समं तेजो नास्ति धान्यसमं प्रियम् ॥१७॥

अधना धनमिच्छन्ति वाचं चैव चतुष्पदः । मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्तिदेवताः ॥१८॥

स्त्येन धार्यते पृथ्वी स्त्येन तपते रविः । स्त्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥१९॥

चला लक्ष्मीश्चलाः प्राणश्चले जीवितमन्दिरे । चलाऽचले च संसारे धर्म एको हि निश्चलः ॥२०॥

नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पदां श्रृगालस्तु स्त्रीणां धुर्ता च मालिनी ॥२१॥

जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥२२॥

राजपत्नी गुरोः पत्नी मित्र पत्नी तथैव च । पत्नी माता स्वमाता च पञ्चैता मातरः स्मृता ॥२३॥

षष्ठोऽध्यायः

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥१॥

पक्षिणां काकचाण्डालः पशूनां चैव कुक्कुरः । मुनीनां पापी चाण्डालः सर्वचाण्डालनिन्दकः ॥२॥

भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति । रजसा शुध्यते नारि नदी वेगेन शुध्यति ॥३॥

भ्रमन्संपूज्यते राजा भ्रमन्संपूज्यते द्विजः । भ्रमन्संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥४॥

यस्यार्थास्तस्य मित्राणि यस्यर्थास्तस्य बांधवाः । यस्याथाः स पुमांल्लोके यस्यार्थाः सच पण्डितः ॥५॥

तादृशी जायते बुध्दिर्व्यवसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥६॥

कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥

नैव पश्यति जन्माधः कामान्धो नैव पश्यति । मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥८॥

स्वयं कर्म करोत्यत्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥९॥

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥१०॥

ऋणकर्ता पिता शत्रुमाता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥११॥

लुब्धमर्थेन गृहिणीयात् स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दानुवृत्या च यथार्थत्वेन पण्डितम् ॥१२॥

वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदाराः ॥१३॥

कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः । कुदारदारैश्च कुतो गृहे रतिः कुशिष्यमध्यापयतः कुतो यशः ॥१४॥

सिंहादेकं वकादेकं शिक्षेच्चत्वारि कुक्कुटात् । वायसात्पञ्च शिक्षेच्चष्ट् शुनस्त्रीणिगर्दभात् ॥१५॥

प्रभूतं कार्यमपि वा तन्नरः कर्तुमिच्छति । सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥१६॥

इन्द्रियाणि च संयम्य वकवत् पण्डितो नरः । देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥१७॥

प्रत्युत्थानञ्च युध्द्ञ्च संविभागञ्च बन्धुषु । स्वयमाक्रम्यभुक्तञ्चशिक्षेच्चत्वारिकुक्कुटात् ॥१८॥

गूढमैथुनचारित्वं काले काले च संग्रहम् । अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥१९॥

बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेतो श्वानतोगुणाः ॥२०॥

सुश्रान्तोऽपि वहेत भारं शीतोष्णं न च पश्यति । सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥२१॥

एतान् विंशतिगुणानाचरिष्यति मानवः । कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥२२॥

सप्तमोऽध्यायः

अर्थनाशं मनस्तापं गृहिणीचरितानि च । नीचवाक्यं चाऽपमानं मतिमान्न प्रकाशयेत् ॥१॥

धनधान्मप्रयोगेषु विद्यासंग्रहणेषु च । आहारे व्यवहारे च त्यक्तलज्जा सुखी भवेत् ॥२॥

स्न्तोषामृततृप्तानां यत्सुखं शान्तिरेव च । न च तध्दनलुब्धानामितश्चेतश्च धावताम् ॥३॥

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्योऽध्ययने जपदानयोः ॥४॥

विप्रयोर्विप्रह्नेश्च दम्पत्यॊः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्म च ॥५॥

पादाभ्यां न स्पृशेदग्नि गुरुं ब्राह्मणमेव च । नैव गां च कुमारीन न वृध्दं न शिशुं तथा ॥६॥

हस्ती हस्तसहस्त्रेण शतहस्तेन वाजिनः । श्रृड्गिणी दशहस्तेन देशत्यागेन दुर्जनः ॥७॥

हस्ती अंकुशमात्रेण बाजी हस्तेन ताड्यते । श्रृड्गि लकुटहस्ते न खड्गहस्तेन दुर्जनः ॥८॥

तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते । साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥९॥

अनुलोमेन बलिनं प्रतिलोमेन दुर्जन्म् । आत्मतुल्यबलं शत्रुः विनयेन बलेन वा ॥१०॥

बाहुवीर्य बलं राज्ञो ब्रह्मवित् बली । रूप-यौवन-माधुर्य स्त्रीणां बलमनुत्तमम् ॥११॥

नाऽत्यन्तं सरलैर्भाव्यं गत्वा पश्य वन्स्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जस्तिष्ठन्ति पादपाः ॥१२॥

यत्रोदकस्तत्र वसन्ति हंसा- स्तथव शुष्कं परिवर्जयन्ति । नहंतुल्येन नरेण भाव्यं पुनस्त्यजन्तः पुनराश्र यन्तः ॥१३॥

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीस्त्र व इवाम्भसाम् ॥१४॥

यस्यार्स्थास्तस्य मित्राणि यस्यार्स्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाल्लोके यस्यार्थाः सचजीवति ॥१५॥

स्वर्गस्थितानामहि जीवलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसंगो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥१६॥

अत्यन्तकोपः कटुता च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसड्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥१७॥

गम्यते यदि मॄगन्द्रमन्दिरं लभ्यते करिकपीलमौक्तिकम् । जम्बुकालयगते च प्राप्यते वस्तुपुच्छखरचर्मखण्डनम् ॥१८॥

श्वानपुच्छमिच व्यर्थ जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥१९॥

वाचा शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूते दया शौचमेतच्छौचं परार्थिनाम् ॥२०॥

पुष्पे गन्धतिले तैलं काष्ठे वह्नि पयो घृतम् । इक्षौ गुडं तथा देहे पश्याऽऽत्मानं विवेकतः ॥२१॥

अष्टमोऽध्यायः

अधमा धनमिइच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१॥

इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वाऽपिकर्तव्याःस्नानदानादिकाःक्रियाः ॥२॥

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्ष्यते नित्यं जायते तादृशी प्रजा ॥३॥

वित्तंदेहि गुणान्वितेष मतिमन्नाऽन्यत्रदेहि क्वचित् । प्राप्तं वारिनिधेर्जलं घनमुचां माधुर्ययुक्तं सदा

जीवाः स्थावरजड्गमाश्च सकला संजीव्य भूमण्डलं । भूयः पश्यतदेवकोटिगुणितंगच्छस्वमम्भोनिधिम् ॥४॥

चाण्डालानां सहस्त्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥५॥

तैलाभ्यड्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद् भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥६॥

अजीर्णे भेषजं वारि जार्णे वारि बलप्रदम् । भोजने चाऽमृतं वारि भोजनान्ते विषप्रदम् ॥७॥

हतं ज्ञानं क्रियाहीनं हतश्चाऽज्ञानतो नरः । हतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥८॥

वृध्द्काले मृता भार्या बन्धुहस्ते गतं धनम् । भाजनं च पराधीनं स्त्रिः पुँसां विडम्बनाः ॥९॥

अग्निहोत्रं विना वेदाः न च दानं विना क्रियाः । न भावेनविना सिध्दिस्तस्माद्भावो हि कारणम् ॥१०॥

न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥११॥

काष्ठ-पाषाण-धातूनां कृत्वा भावेन सेवनम् । श्रध्दया च तया सिध्दिस्तस्य विष्णोः प्रसादतः ॥१२॥

शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णया परो व्याधिर्न च धर्मो दया परः ॥१३॥

क्रोधो वैवस्वतो राहा तृष्णा वैतरणी नदी । विद्या कामदुधा धेनुः सन्तोषो नन्दनंवनम् ॥१४॥

गुणो भूषयते रूपं शीलं भूषयते कुलम् । सिध्दिर्भूषयते वद्यां भोगी भूषयते धनम् ॥१५॥

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिध्दस्य हता विद्या अभोगेन हतं धनम् ॥१६॥

शुध्दं भूमिगतं तोयं शुध्दा नारी पतिव्रता । शुचिः क्षेमकरोराजा संतोषी ब्राह्मणः शुचिः ॥१७॥

असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः । सलज्जागणिकानष्टाः निर्लज्जाश्च कुलांगनाः ॥१८॥

किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषी देवैरपि हि पूज्यते ॥१९॥

विद्वान् प्रशस्यते लोके विद्वान्सर्वत्र गौरवम् । विद्यया लभते सर्व विद्या सर्वत्र पूज्यते ॥२०॥

रूपयौवनसंपन्ना विशालकुलसम्भवाः । विद्याहीना नशोभन्ते निर्गन्धा इवकिंशुकाः ॥२१॥

मांसभक्षैः सुरापानैः मूर्खैश्चाऽक्षरवर्जितैः । पशुभि पुरुषाकारर्भाराक्रान्ताऽस्ति मेदिनी ॥२२॥

अन्नहीना दहेद्राष्ट्रं मंत्रहीनश्च रिषीत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥२३॥

नवमोऽध्यायः

मुक्तिमिच्छासि चेत्तात ! विषयान् विषवत्त्यज । क्षमाऽऽर्जवं दया शौचं सत्यं पीयूषवत्पिब ॥१॥

परस्परस्य मर्माणि ये भाषन्ते नराधमाः । त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥२॥

गन्धः सुवर्णे फलभिक्षुदंडे-नाऽकारि पुष्पं खलु चन्दनस्य । विद्वान् धनी भूपतिदीर्घजीवी धातुः पुरा कोऽपि न बुध्दिदोऽभूत् ॥३॥

सर्वौषधीनाममृतं प्रधानम् सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम्। ॥४॥

दुतो न सञ्चरति खे न चलेच्च वार्ता । पुर्व न जल्पितमिदं न च सड्गमोऽस्ति ।

व्योम्नि स्थितं रविशाशग्रहणं प्रशस्तं जानाति यो द्विजवरः सकथं न विद्वान् ॥५॥

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ॥६॥

अहिं नृपं च शार्दुलं बरटि बालकं तथा । परश्वानं च मूर्ख च सप्त सुप्तान्न बोधयेत् ॥७॥

अर्थाधीताश्चयै र्वेदास्तथा शूद्रान्न भोजिनः । ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥८॥

यस्मिन रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहाऽनुग्रहोनास्ति स रुष्टः किं करिष्यति ॥९॥

निविषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु घटाटोप भयंकरः ॥१०॥

प्रारर्द्यूतप्रसंगेन मध्यान्हे स्त्रीप्रसंगतः । रात्रौ चौरप्रसंगेन कालो गच्छति धीमताम् ॥११॥

स्वहस्तग्रथिता माला स्वहस्ताद घृष्टचन्दनम् । स्वहस्तलिखितं शक्रस्यापि श्रियं हरेत् ॥१२॥

इक्षुदंडास्तिलाः शुद्राः कान्ता कांचनमोदिनी । चन्दनं दधि ताम्बूलं मर्दनं गुणवर्ध्दनम् ॥१३॥

दरिद्रता धीरतया विराजते ।कुवस्त्रता शुभ्रतया विराजते ॥ कदन्नता चोष्णतया विराजते । कुरूपता शीलतया विराजते ॥१४॥

दशमोऽध्यायः

अथ वृध्द चाणक्यस्योत्तरार्ध्दम् ।

धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥१॥

दृष्टिपुतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥२॥

सुखार्थी चेत्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थीनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥३॥

कवयः किं न पश्यन्ति कि न कुर्वन्ति योषितः । मद्यपाः किं न जल्पन्ति किंन खादन्ति वायसाः ॥४॥

रंक करोति राजानं राजानं रंकमेवच । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥५॥

लुब्धानां याचकः शत्रुमूर्खाणां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥६॥

येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥७॥

अन्तः सारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥८॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥९॥

दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले । अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥१०॥

आप्तद्वेषाद्भवैन्मृत्युः परद्वेषाध्दनक्षयः । राजद्वेषाद्भवेन्नशो ब्रह्मद्वेषात्कुलक्षयः ॥११॥

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पक्वफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णबल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥१२॥

विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदाः शाखा धर्मकर्माणि पत्रम् । तस्मात्‍ मूलं यत्नो रक्षणीयम् छिन्ने मूले नैव शाखा न पत्रम् ॥१३॥

माता च कमला देवी पिता देवो जनार्दनः । बान्धवा विष्णु भक्ताश्च स्वदेशे भुवनत्रयम् ॥१४॥

एकवृक्षे समारूढा नानावर्णा बिहंगमाः । प्रभाते दिक्षु दशसु का तत्र परिवेदना ? ॥१५॥

बुध्दिर्यस्य बलं तस्य निर्बुध्दैश्च कुतो बलम् । वने हस्ती मदोन्मत्तः शशकेन निपातितः ॥१६॥

बुध्दिर्यस्य बलं तस्य निर्बुध्दैश्च कुतो बलम् । वने हस्ती मदोन्मत्तः शशकेन निपातितः ॥१६॥

का चिन्ता मम जीवने यदि हरिविश्वन्भरो गीयते । नो चेदर्भकजीवनाय जननीस्तन्यं कथं निःसरेत् ॥

इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलम् । त्वत्पदाम्बुजसेवनेन सततं कालो मया नीयते ॥१७॥

गीर्वाणवाणीषु विशिष्टबुध्दि-स्तथापि भाषान्तरलालुपोऽहम् । यथा सुधायाममरिषु सत्यां स्वर्गड्गनानामधरासवे रुचिः ॥१८॥

अनाद्दशगुणं पिस्टं पिस्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसं मांसाद्दशगुणं घृतम् ॥१९॥

शाकेन रोगा वर्ध्दते पयसो वर्ध्दते तनुः । घृतेन वर्ध्दते वीर्यं मांसान्मासं प्रवर्ध्दते ॥२०॥

एकादशोऽध्यायः

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥१॥

आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राज्यमधर्मतः ॥२॥

हस्ती स्थूलतनुः सचांकुशवशः कि हस्तिमात्रेकुंशः । दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ॥

वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रन्नगाः । तेजो यस्य विराजते स बलवान्स्थूलेषुकः प्रत्ययः ॥३॥

कलोदश सहस्त्राणि हरिस्त्यजति मेदिनीम् । तदर्ध्दं जान्हवीतोयं तदर्ध्दं ग्रामदेवताः ॥४॥

गृहासक्तस्य नो विद्या न दया मांस भोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥५॥

न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः । आमूलसिक्तः पयसाघृतेन न निम्बवृक्षौमधुरत्वमेति ॥६॥

अन्तर्गतमलौ दुष्टः तीर्थस्नानशतैरपि । न शुध्दयति यथा भाण्डं सुरदा दाहितं च यत् ॥७॥

न वेत्ति तो यस्य गुण प्रकर्ष स तं सदा निन्दति नाऽत्र चित्रम् । यथा किरती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥८॥

ये तु संवत्सरं पूर्ण नित्यं मौनेन भुंजते । युगकोटि सहस्त्रन्तु स्वर्गलोके महीयते ॥९॥

कामं क्रोधं तथा लोभं स्वादुश्रृंगारकौतुकम् । अतिनिद्राऽतिसेवा च विद्यार्थी ह्यष्ट वर्जयेत् ॥१०॥

अकृष्टफलमुलानि वनवासरितः सदा । कुरुतेऽहरहः श्राध्दमृषिर्विप्रः स उच्यते ॥११॥

एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । रीतुकालेऽभिगामी च स विप्रो द्विज उच्यते ॥१२॥

लौकिके कर्मणि रतः पशूनां परिपालकः । वाणिज्यकृषिकर्ता यः स विप्रो वैश्य उच्यते ॥१३॥

लाक्षादितैलनीलानां कौसुम्भमधुसर्पिषाम् । विक्रेता मद्यमांसानां स विप्रः शुद्र उच्यते ॥१४॥

परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुक्रूरो विप्रो मार्जार उच्यते ॥१५॥

वापीकूपतडागानामारामसुरवेश्यनाम् । उच्छेदने निराशंकः स विप्रो म्लेच्छ उच्यते ॥१६॥

देवद्रव्यं गुरुद्रव्यं परदाराभिमर्षणम् । निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥१७॥

देयं भोज्यधनं सुकृतिभिर्नो संचयस्तस्य व श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता ।

अस्माकं मधुदानभोगरहितं नष्टं चिरात्सचितं निर्वाणादिति नष्टपादयुगल घर्षन्यहो मक्षिकाः ॥१८॥

द्वादशोऽध्यायः

सानन्दं सदनं सुतास्तु सधियः कांता प्रियालापिनी इच्छापूर्तिधनं स्वयोषितिरतिः स्वाज्ञापराः सेवकाः

आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सुड्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥१॥

आर्तेषु विप्रेषु दयान्वितश्चे- च्छ्रध्देण या स्वल्पमुपैति दानम् । अनन्तपारं समुपैति दानम् ।यद्दीयते तन्न लभेद् द्विजेभ्यः ॥२॥

दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिःसाधुजने स्मयः खलजने विद्वज्जने चार्जवम् ।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वे लोकस्थितिः ॥३॥

हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ॥

अन्यायार्जितवित्त पूर्णमुदरं गर्वेण तुड्गं शिरो । रे रे जंबुक मुञ्चमुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४॥

येषां श्रीमद्यशोदा सुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।

येषां श्रीकृष्णलीलाललितरसकथा सादरौनैव कर्णौ धिक्तांधिक्तांधिगेतांकथ यति सततं कीर्तनस्थोमॄदंगः ॥५॥

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणं ।

वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं। यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥६॥

सत्सङ्गाद भवति हि साधुता खलानां । साधूनां न हि खलसंगतेः खलत्वम् ॥

आमोदं कुसुमभवं मृदेव धत्ते मृदगन्धं नहि कुसुमानि धारयन्ति ॥७॥

साधूनां दर्शनं पुण्यं तीर्थीभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥८॥

विप्राऽस्मिन्नगरे महान् कथयकस्तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृ हीत्वा निशि ।

को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विष कृमिन्यायेन जीवाम्यहम् ॥९॥

न विप्रपादोदकपंकजानि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानिगृहाणि तानि ॥१०॥

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा शांतिः पत्नी क्षमा पुत्रः षडेते ममबान्धवाः ॥११॥

अनित्यानि शरिराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥१२॥

निमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता भार्या अहं कृष्ण ! रणोत्सवः ॥१३॥

मातृवत्परदारेषु परद्रव्याणि लोष्ठवत् । आत्मवत्सर्वभूतानि यः पश्यति स पंडितः ॥१४॥

धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवंचकता गुरौ विनयता चित्तेऽतिगम्भीरता ।

आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञातृता रूपे सुन्दरता शिवे भजनता त्वय्यस्तिभी राघवः ॥१५॥

काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशीक्षयकरः क्षारोहि वारां निधिः ।

कामो नष्टतनुर्बलिदितिसुतो नित्यं पशुः कामगाः नैस्तांस्ते तुलयामि भो रघुपते कस्योपमादीयते ॥१६॥

विद्या मित्रं प्रवासे च भार्या मित्र गृहे च । व्याधिस्तस्यौषधं मित्रं धर्मा मित्रं मृतस्य च ॥१७॥

विनयं राजपुत्रेभ्यः पंडितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥१८॥

अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आर्तः स्त्रीसर्वक्षेत्रेषु नरः शीघ्र विनश्यति ॥१९॥

नाऽऽहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत्। आहारो हि मनुष्याणां जन्मना सह जायते ॥२०॥

धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखीभवेत् ॥२१॥

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतु सर्वविद्यानां धर्मस्य च धनस्य च ॥२२॥

वयसः परिणामेऽपि यः खलः खलः एव सः । सम्पक्वमपि माधुर्यं नापयातीन्द्रवारुणम् ॥२३॥

त्रयोदशोऽध्यायः

मुहूर्त्तं माप जीवेच्च नरः शुक्लेण कर्मणा । न कल्पमापि कष्टेन लोकद्वयविरोधिना ॥१॥

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥२॥

स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता । ज्ञातयः स्नान-पानाभ्यां वाक्यदानेन पंडिताः ॥३॥

आयुः कर्म च वित्तञ्च विद्या निधनमेव च । पञ्चैतानि च सृज्यन्ते गर्भस्थस्यैव देहिनः ॥४॥

अहो वत ! विचित्राणि चरितानि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥५॥

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥६॥

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द् वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥७॥

राज्ञधर्मणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥८॥

जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संतुक्तो दीर्घजीवी न संशयः ॥९॥

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥१०॥

दह्यमानाः सुतीब्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥११॥

बन्धाय विषयासङ्गं मुक्त्यै निर्विषयं मनः । मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥१२॥

देहाभिमानगलिते ज्ञानेन परमात्मनः । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥१३॥

ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्‍ संतोषमाश्रयेत् ॥१४॥

यथा धेनुसहस्त्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छाति ॥१५॥

अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥१६॥

यत् खनित्वा खनित्रेण भुतले वारि विन्दति । तथा गुरुगतां विद्या शुश्रुषुरधिगच्छति ॥१७॥

कर्मायत्तं फलं पुंसां बुध्दिः कर्मानुसारिणी । तथाऽपि सुधियश्चार्या सुविचार्यैव कुर्वते ॥१८॥

एकाक्षरप्रदातारं यो गुरुं नाऽभिवन्दते । श्वानयोनिशतं भुक्त्वा चांडालेष्वभिजायते ॥१९॥

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥२०॥

पृथिव्यां त्रीणि रत्नानि अन्नमापः सुभाषितम् । मूढैः पाषाणखण्डॆषु रत्नसंख्या विधीयते ॥२१॥

चतुर्दशोऽध्यायः

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्र्य-रोग-दुःखानि बन्धनव्यसनानि च ॥१॥

पुनर्वित्तम्पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥२॥

बहुनां चैव सत्त्वानां समवायो रिपुञ्जयः । वर्षन्धाराधरो मेघस्तृणैरपि निवार्यते ॥३॥

जलै तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥४॥

धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥५॥

उत्पन्नपश्चात्तापस्य बुध्दिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात्कस्य स्यान्न महोदयः ॥६॥

दाने तपसि शौर्यं वा विज्ञाने विनये नये । विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ॥७॥

दरस्थोऽपि न दूरशो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥८॥

यस्माच्च प्रियमिच्छेतु तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं गन्तुं गीतं गायति सुस्वरम् ॥९॥

अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यतां मध्यभागेन राजविह्निगुरुस्त्रियः ॥१०॥

अग्निरापः स्त्रियो मूर्खाः सर्पो राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥११॥

स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥१२॥

यदिच्छसि वशीकर्तुं जगदेकेन कर्मणा । पुरः पञ्चदशास्येभ्यो गां चरन्तीं निवारय ॥१३॥

प्रस्तवासदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥१४॥

एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कुणपंकामिनी मांसं योगिभिः कामिभिः श्वभिः ॥१५॥

सुसिध्दमौषधं धर्मं गृहच्छिद्रं च मैथुनम् । कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥१६॥

तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥१७॥

धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् । सुगृहीतं च कर्त्तव्यमन्यथा तु न जीवति ॥१८॥

त्यज दुर्जनसंसर्ग भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥१९॥

पञ्चदशोऽध्यायः

यस्य चितं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥१॥

एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चानृणी भवेत् ॥२॥

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानद् मुखभङ्गो वा दूरतैव विसर्जनम् ॥३॥

कुचैलिनं दन्तमलोपधारिणां बह्वाशिनंनिष्ठुरभाषिणां च । सूर्योदये वाऽस्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥४॥

त्यजन्ति मित्राणि धनैर्विहीनं दाराश्च भृत्याश्च सुहृज्जनाश्च । तं चार्थवन्तं पुनराश्रयन्ते । ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥५॥

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते एकादशे वर्षे समूलं च विनश्यति ॥६॥

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥७॥

तद्भोजनं यद् द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् । सा प्राज्ञताया न करोतिपापं दम्भं विना यःक्रियतेपापं दम्भं विना यःक्रियते सधर्मः ॥८॥

मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते । क्रय विक्रयवेलायां काचः काचो मणिर्मणिः ॥९॥

अनन्तंशास्त्रं बहुलाश्च विद्याः अल्पं च कालो बहुविघ्नता च । यत्सारभूतं तदुपासनीयं,हंसो यथा क्षीरमिवम्बुमध्यात् ॥१०॥

दूरागतं पथि श्रान्तं वृथा च गृहमागतम् । अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥११॥

पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः । आत्मानं नैव जानन्ति दवी पाकरसं यथा ॥१२॥

धन्या द्विजमयि नौका विपरीता भवार्णवे । तरन्त्यधोगताः सर्वे उपरिस्थाः पतन्त्यधः ॥१३॥

अयममृतनिधानं नायकोऽप्यौषधीनां । अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ॥

भवति विगतरश्मिर्मण्डलं प्राप्य भानोः । परसदननिविष्टः को लघुत्वं न याति ॥१४॥

अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥१५॥

पीतः क्रुध्देन तातश्चरणतलहता वल्लभो येन रोषा-दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी में ।

गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्नासदात्हंद्विजकुलनिलयं नाथ युक्तं त्यजामि ॥१६॥

बंधनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोऽपिषण्डघ्निर्निष्क्रियोभवति पंकजकोशे ॥१७॥

छिन्नोऽपिचंदनतरुर्नजहातिगन्धंवृध्दोऽपि वारणपतिर्नजहाति लीलाम्। यंत्रार्पितोमधुरतां न जहातिचेक्षुः क्षीणोऽपिन त्यजति शीलगुणान् कुलीनः॥१८॥

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वांदिवि भूतले च ससतं गोवर्धनी गीयसे ।

त्वां त्रैलोक्यधरं वहामि कुचयोरग्रेण तद् गण्यते किंवा केशव भाषणेन बहुनापुण्यैर्यशो लभ्यते ॥१९॥ ३००